Original

एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः ।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ५६ ॥

Segmented

एवम् हि धर्मम् आस्थाय ये ऽपि स्युः पाप-योनयः स्त्रियो वैश्याः तथा शूद्राः ते ऽपि यान्ति पराम् गतिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पाप पाप pos=a,comp=y
योनयः योनि pos=n,g=m,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
वैश्याः वैश्या pos=n,g=f,c=1,n=p
तथा तथा pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
यान्ति या pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s