Original

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥ ५४ ॥

Segmented

क्रियावद्भिः हि कौन्तेय देव-लोकः समावृतः न च एतत् इष्टम् देवानाम् मर्त्यै रूप-निवर्तनम्

Analysis

Word Lemma Parse
क्रियावद्भिः क्रियावत् pos=a,g=m,c=3,n=p
हि हि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
मर्त्यै मर्त्य pos=n,g=m,c=3,n=p
रूप रूप pos=n,comp=y
निवर्तनम् निवर्तन pos=n,g=n,c=1,n=s