Original

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ॥ ५२ ॥

Segmented

सु रहस्यम् इदम् प्रोक्तम् देवानाम् भरत-ऋषभ कच्चित् न इदम् श्रुतम् पार्थ मर्त्येन अन्येन केनचित्

Analysis

Word Lemma Parse
सु सु pos=i
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
मर्त्येन मर्त्य pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s