Original

कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥ ५० ॥

Segmented

कच्चिद् एतत् त्वया पार्थ श्रुतम् एकाग्र-चेतसा तदा अपि हि रथ-स्थः त्वम् श्रुतवान् एतद् एव हि

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एकाग्र एकाग्र pos=a,comp=y
चेतसा चेतस् pos=n,g=m,c=3,n=s
तदा तदा pos=i
अपि अपि pos=i
हि हि pos=i
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i