Original

न कस्यचित्स्पृहयते नावजानाति किंचन ।निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥ ५ ॥

Segmented

न कस्यचित् स्पृहयते न अवजानाति किंचन निर्द्वंद्वो वीत-राग-आत्मा सर्वतो मुक्त एव सः

Analysis

Word Lemma Parse
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
स्पृहयते स्पृहय् pos=v,p=3,n=s,l=lat
pos=i
अवजानाति अवज्ञा pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
राग राग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s