Original

वासुदेव उवाच ।इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः ।मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥ ४९ ॥

Segmented

वासुदेव उवाच इति उक्त्वा स तदा वाक्यम् माम् पार्थ द्विज-पुंगवः मोक्ष-धर्म-आश्रितः सम्यक् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
द्विज द्विज pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan