Original

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥ ४८ ॥

Segmented

इति उक्तवान् स तदा कृष्ण मया शिष्यो महा-तपाः अगच्छत यथाकामम् ब्राह्मणः छिन्न-संशयः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अगच्छत गम् pos=v,p=3,n=s,l=lan
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s