Original

इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ॥ ४७ ॥

Segmented

इदम् सर्व-रहस्यम् ते मया उक्तम् द्विजसत्तम आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lan
साधयिष्यामि साधय् pos=v,p=1,n=s,l=lrt
गच्छ गम् pos=v,p=2,n=s,l=lot
शिष्य शिष्य pos=n,g=m,c=8,n=s
यथासुखम् यथासुखम् pos=i