Original

स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।आत्मानमालोकयति मनसा प्रहसन्निव ॥ ४६ ॥

Segmented

स तद् उत्सृज्य देहम् स्वम् धारयन् ब्रह्म केवलम् आत्मानम् आलोकयति मनसा प्रहसन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
देहम् देह pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलोकयति आलोकय् pos=v,p=3,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i