Original

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।मनसैव प्रदीपेन महानात्मनि दृश्यते ॥ ४४ ॥

Segmented

न तु असौ चक्षुषा ग्राह्यो न च सर्वैः अपि इन्द्रियैः मनसा एव प्रदीपेन महान् आत्मनि दृश्यते

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
असौ अदस् pos=n,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
ग्राह्यो ग्रह् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
सर्वैः सर्व pos=n,g=n,c=3,n=p
अपि अपि pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रदीपेन प्रदीप pos=n,g=m,c=3,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat