Original

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥ ४३ ॥

Segmented

एवम् सततम् उद्युक्तः प्रीत-आत्मा नचिराद् इव आसादयति तद् ब्रह्म यद् दृष्ट्वा स्यात् प्रधान-विद्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सततम् सततम् pos=i
उद्युक्तः उद्युज् pos=va,g=m,c=1,n=s,f=part
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नचिराद् नचिरात् pos=i
इव इव pos=i
आसादयति आसादय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रधान प्रधान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s