Original

यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् ।तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥ ४२ ॥

Segmented

यथा स्व-कोष्ठे प्रक्षिप्य कोष्ठम् भाण्ड-मनाः भवेत् तथा स्व-काये प्रक्षिप्य मनो द्वारैः अनिश्चलैः आत्मानम् तत्र मार्गेत प्रमादम् परिवर्जयेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
स्व स्व pos=a,comp=y
कोष्ठे कोष्ठ pos=n,g=m,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
कोष्ठम् कोष्ठ pos=n,g=m,c=2,n=s
भाण्ड भाण्ड pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
स्व स्व pos=a,comp=y
काये काय pos=n,g=m,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
द्वारैः द्वार pos=n,g=n,c=3,n=p
अनिश्चलैः अनिश्चल pos=a,g=n,c=3,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मार्गेत मार्ग् pos=v,p=3,n=s,l=vidhilin
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin