Original

इति संपरिपृष्टोऽहं तेन विप्रेण माधव ।प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥ ४१ ॥

Segmented

इति संपरिपृष्टो ऽहम् तेन विप्रेण माधव प्रत्यब्रुवम् महा-बाहो यथाश्रुतम् अरिंदम

Analysis

Word Lemma Parse
इति इति pos=i
संपरिपृष्टो संपरिप्रच्छ् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
प्रत्यब्रुवम् प्रतिब्रू pos=v,p=1,n=s,l=lun
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s