Original

जीवितं मरणं चोभे सुखदुःखे तथैव च ।लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥ ४ ॥

Segmented

जीवितम् मरणम् च उभे सुख-दुःखे तथा एव च लाभ-अलाभे प्रिय-द्विः यः समः स च मुच्यते

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
pos=i
उभे उभ् pos=n,g=n,c=2,n=d
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
लाभ लाभ pos=n,comp=y
अलाभे अलाभ pos=n,g=n,c=2,n=d
प्रिय प्रिय pos=a,comp=y
द्विः द्विष् pos=va,g=n,c=2,n=d,f=krtya
यः यद् pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat