Original

कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥ ३९ ॥

Segmented

कुतो वा अयम् प्रश्वसिति उच्छ्वसिति अपि वा पुनः कम् च देशम् अधिष्ठाय तिष्ठति आत्मा अयम् आत्मनि

Analysis

Word Lemma Parse
कुतो कुतस् pos=i
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रश्वसिति प्रश्वस् pos=v,p=3,n=s,l=lat
उच्छ्वसिति उच्छ्वस् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i
कम् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
अधिष्ठाय अधिष्ठा pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s