Original

कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥ ३८ ॥

Segmented

कथम् एतानि सर्वाणि शरीराणि शरीरिणाम् वर्धन्ते वर्धमानस्य वर्धते च कथम् बलम् निरोजसाम् निष्क्रमणम् मलानाम् च पृथक् पृथक्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=1,n=p
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
वर्धमानस्य वृध् pos=va,g=n,c=6,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
कथम् कथम् pos=i
बलम् बल pos=n,g=n,c=1,n=s
निरोजसाम् निरोजस् pos=a,g=m,c=6,n=p
निष्क्रमणम् निष्क्रमण pos=n,g=n,c=1,n=s
मलानाम् मल pos=n,g=m,c=6,n=p
pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i