Original

भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।कथं रसत्वं व्रजति शोणितं जायते कथम् ।तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥ ३७ ॥

Segmented

भुक्तम् भुक्तम् कथम् इदम् अन्नम् कोष्ठे विपच्यते कथम् रस-त्वम् व्रजति शोणितम् जायते कथम् तथा मांसम् च मेदः च स्नायु-अस्थीनि च पोषति

Analysis

Word Lemma Parse
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
कोष्ठे कोष्ठ pos=n,g=m,c=7,n=s
विपच्यते विपच् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
रस रस pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
शोणितम् शोणित pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
तथा तथा pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
मेदः मेदस् pos=n,g=n,c=2,n=s
pos=i
स्नायु स्नायु pos=n,comp=y
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
pos=i
पोषति पुष् pos=v,p=3,n=s,l=lat