Original

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥ ३६ ॥

Segmented

इति उक्तवान् स मया शिष्यो मेधावी मधुसूदन पप्रच्छ पुनः एव इमम् मोक्ष-धर्मम् सु दुर्वचम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्वचम् दुर्वच pos=a,g=m,c=2,n=s