Original

दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥ ३५ ॥

Segmented

दन्तान् तालु च जिह्वाम् च गलम् ग्रीवाम् तथा एव च हृदयम् चिन्तयेत् च अपि तथा हृदय-बन्धनम्

Analysis

Word Lemma Parse
दन्तान् दन्त pos=n,g=m,c=2,n=p
तालु तालु pos=n,g=n,c=2,n=s
pos=i
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
pos=i
गलम् गल pos=n,g=m,c=2,n=s
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
हृदयम् हृदय pos=n,g=n,c=2,n=s
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
तथा तथा pos=i
हृदय हृदय pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=2,n=s