Original

संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥ ३४ ॥

Segmented

संनियम्य इन्द्रिय-ग्रामम् निर्घोषे निर्जने वने कायम् अभ्यन्तरम् कृत्स्नम् एकाग्रः परिचिन्तयेत्

Analysis

Word Lemma Parse
संनियम्य संनियम् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
निर्घोषे निर्घोष pos=a,g=n,c=7,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
कायम् काय pos=n,g=m,c=2,n=s
अभ्यन्तरम् अभ्यन्तर pos=a,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
परिचिन्तयेत् परिचिन्तय् pos=v,p=3,n=s,l=vidhilin