Original

प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः ॥ ३३ ॥

Segmented

प्रचिन्त्य आवसथम् कृत्स्नम् यस्मिन् काये ऽवतिष्ठते तस्मिन् काये मनः चारय् न कथंचन बाह्यतः

Analysis

Word Lemma Parse
प्रचिन्त्य प्रचिन्तय् pos=vi
आवसथम् आवसथ pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
काये काय pos=n,g=m,c=7,n=s
ऽवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat
तस्मिन् तद् pos=n,g=m,c=7,n=s
काये काय pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=1,n=s
चारय् चारय् pos=va,g=n,c=1,n=s,f=krtya
pos=i
कथंचन कथंचन pos=i
बाह्यतः बाह्यतस् pos=i