Original

पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥ ३२ ॥

Segmented

पुरस्य अभ्यन्तरे तिष्ठन् यस्मिन्न् आवसथे वसेत् तस्मिन्न् आवसथे धार्यम् स बाह्य-अभ्यन्तरम् मनः

Analysis

Word Lemma Parse
पुरस्य पुर pos=n,g=n,c=6,n=s
अभ्यन्तरे अभ्यन्तर pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
आवसथे आवसथ pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आवसथे आवसथ pos=n,g=m,c=7,n=s
धार्यम् धारय् pos=va,g=n,c=1,n=s,f=krtya
pos=i
बाह्य बाह्य pos=a,comp=y
अभ्यन्तरम् अभ्यन्तर pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s