Original

दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ॥ ३१ ॥

Segmented

दृष्ट-पूर्वाम् दिशम् चिन्त्य यस्मिन् संनिवसेत् पुरे पुरस्य अभ्यन्तरे तस्य मनः चारय् न बाह्यतः

Analysis

Word Lemma Parse
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
चिन्त्य चिन्तय् pos=vi
यस्मिन् यद् pos=n,g=n,c=7,n=s
संनिवसेत् संनिवस् pos=v,p=3,n=s,l=vidhilin
पुरे पुर pos=n,g=n,c=7,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
अभ्यन्तरे अभ्यन्तर pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
चारय् चारय् pos=va,g=n,c=1,n=s,f=krtya
pos=i
बाह्यतः बाह्यतस् pos=i