Original

निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन ।योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥ ३० ॥

Segmented

निर्वेदः तु न गन्तव्यो युञ्जानेन कथंचन योगम् एकान्त-शीलः तु यथा युञ्जीत तत् शृणु

Analysis

Word Lemma Parse
निर्वेदः निर्वेद pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
गन्तव्यो गम् pos=va,g=m,c=1,n=s,f=krtya
युञ्जानेन युज् pos=va,g=m,c=3,n=s,f=part
कथंचन कथंचन pos=i
योगम् योग pos=n,g=m,c=2,n=s
एकान्त एकान्त pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
तु तु pos=i
यथा यथा pos=i
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot