Original

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।अमानी निरभीमानः सर्वतो मुक्त एव सः ॥ ३ ॥

Segmented

आत्म-वत् सर्व-भूतेषु यः चरेत् नियतः शुचिः अमानी निरभीमानः सर्वतो मुक्त एव सः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
वत् वत् pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अमानी अमानिन् pos=a,g=m,c=1,n=s
निरभीमानः निरभीमान pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s