Original

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।नातः सुखतरं किंचिल्लोके क्वचन विद्यते ॥ २८ ॥

Segmented

न एनम् शस्त्राणि विध्यन्ते न मृत्युः च अस्य विद्यते न अतस् सुखतरम् किंचिल् लोके क्वचन विद्यते

Analysis

Word Lemma Parse
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
विध्यन्ते व्यध् pos=v,p=3,n=p,l=lat
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
अतस् अतस् pos=i
सुखतरम् सुखतर pos=a,g=n,c=1,n=s
किंचिल् कश्चित् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
क्वचन क्वचन pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat