Original

दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः ।न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ॥ २७ ॥

Segmented

दुःख-शोक-मयैः घोरैः सङ्ग-स्नेह-समुद्भवैः न विचाल्येत युक्त-आत्मा निःस्पृहः शान्त-मानसः

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
सङ्ग सङ्ग pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
समुद्भवैः समुद्भव pos=n,g=m,c=3,n=p
pos=i
विचाल्येत विचालय् pos=v,p=3,n=s,l=vidhilin
युक्त युज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निःस्पृहः निःस्पृह pos=a,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s