Original

विनश्यत्स्वपि लोकेषु न भयं तस्य जायते ।क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥ २६ ॥

Segmented

विनः अपि लोकेषु न भयम् तस्य जायते क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्

Analysis

Word Lemma Parse
विनः विनश् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
क्लिश्यमानेषु क्लिश् pos=va,g=n,c=7,n=p,f=part
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
क्लिश्यति क्लिश् pos=v,p=3,n=s,l=lat
केनचित् कश्चित् pos=n,g=n,c=3,n=s