Original

यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥ २३ ॥

Segmented

यदा हि युक्तम् आत्मानम् सम्यक् पश्यति देहभृत् तदा अस्य न ईशते कश्चित् त्रैलोक्यस्य अपि यः प्रभुः

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सम्यक् सम्यक् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
देहभृत् देहभृत् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
ईशते ईश् pos=v,p=3,n=p,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s