Original

मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥ २२ ॥

Segmented

मुञ्जम् शरीरम् तस्य आहुः इषीकाम् आत्मनि श्रिताम् एतत् निदर्शनम् प्रोक्तम् योग-विद् अनुत्तमम्

Analysis

Word Lemma Parse
मुञ्जम् मुञ्ज pos=n,g=m,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
इषीकाम् इषीका pos=n,g=f,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
श्रिताम् श्रि pos=va,g=f,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
योग योग pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s