Original

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥ २० ॥

Segmented

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यति असौ इति तथारूपम् इव आत्मानम् साधु युक्तः प्रपश्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पश्यति दृश् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i
तथारूपम् तथारूप pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat