Original

सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥ २ ॥

Segmented

सर्व-मित्रः सर्व-सहः सम-रक्तः जित-इन्द्रियः व्यपेत-भय-मन्युः च काम-हा मुच्यते नरः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मित्रः मित्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
सम सम pos=n,comp=y
रक्तः रञ्ज् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
काम काम pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s