Original

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥ १९ ॥

Segmented

संयतः सततम् युक्त आत्मवान् विजित-इन्द्रियः तथा अयम् आत्मना आत्मानम् साधु युक्तः प्रपश्यति

Analysis

Word Lemma Parse
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
युक्त युज् pos=va,g=m,c=1,n=s,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat