Original

तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥ १५ ॥

Segmented

तस्य उपदेशम् पश्यामि यथावत् तत् निबोध मे यैः द्वारैः चारय् नित्यम् पश्यति आत्मानम् आत्मनि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यथावत् यथावत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यैः यद् pos=n,g=n,c=3,n=p
द्वारैः द्वार pos=n,g=n,c=3,n=p
चारय् चारय् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s