Original

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥ १४ ॥

Segmented

अतः परम् प्रवक्ष्यामि योग-शास्त्रम् अनुत्तमम् यत् ज्ञात्वा सिद्धम् आत्मानम् लोके पश्यन्ति योगिनः

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
योग योग pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
सिद्धम् सिद्ध pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p