Original

विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान् ।शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥ १२ ॥

Segmented

विहाय सर्व-संकल्पान् बुद्ध्या शारीर-मानसान् शनैः निर्वाणम् आप्नोति निरिन्धन इव अनलः

Analysis

Word Lemma Parse
विहाय विहा pos=vi
सर्व सर्व pos=n,comp=y
संकल्पान् संकल्प pos=n,g=m,c=2,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
शारीर शारीर pos=a,comp=y
मानसान् मानस pos=a,g=m,c=2,n=p
शनैः शनैस् pos=i
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
निरिन्धन निरिन्धन pos=a,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s