Original

पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् ।अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥ ११ ॥

Segmented

पञ्च-भूत-गुणैः हीनम् अमूर्तिमद् अलेपकम् अगुणम् गुण-भोक्तारम् यः पश्यति स मुच्यते

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
भूत भूत pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
हीनम् हा pos=va,g=m,c=2,n=s,f=part
अमूर्तिमद् अमूर्तिमत् pos=a,g=n,c=2,n=s
अलेपकम् अलेपक pos=a,g=m,c=2,n=s
अगुणम् अगुण pos=a,g=m,c=2,n=s
गुण गुण pos=n,comp=y
भोक्तारम् भोक्तृ pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat