Original

अगन्धरसमस्पर्शमशब्दमपरिग्रहम् ।अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥ १० ॥

Segmented

अ गन्ध-रसम् अस्पर्शम् अशब्दम् अपरिग्रहम् अरूपम् अनभिज्ञेयम् दृष्ट्वा आत्मानम् विमुच्यते

Analysis

Word Lemma Parse
pos=i
गन्ध गन्ध pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
अस्पर्शम् अस्पर्श pos=a,g=m,c=2,n=s
अशब्दम् अशब्द pos=a,g=m,c=2,n=s
अपरिग्रहम् अपरिग्रह pos=a,g=m,c=2,n=s
अरूपम् अरूप pos=a,g=m,c=2,n=s
अनभिज्ञेयम् अनभिज्ञेय pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat