Original

ब्राह्मण उवाच ।यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् ।पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥ १ ॥

Segmented

ब्राह्मण उवाच यः स्याद् एकायने लीनः तूष्णीम् किंचिद् अचिन्तयन् पूर्वम् पूर्वम् परित्यज्य स निरारम्भको भवेत्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एकायने एकायन pos=n,g=n,c=7,n=s
लीनः ली pos=va,g=m,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
तद् pos=n,g=m,c=1,n=s
निरारम्भको निरारम्भक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin