Original

ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ॥ ९ ॥

Segmented

ततो मध्याह्नम् आरूढे ज्येष्ठामूले दिवाकरे स सायकान् द्विजो विद्ध्वा रेणुकाम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्याह्नम् मध्याह्न pos=n,g=m,c=2,n=s
आरूढे आरुह् pos=va,g=m,c=7,n=s,f=part
ज्येष्ठामूले ज्येष्ठामूल pos=n,g=m,c=7,n=s
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
द्विजो द्विज pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
रेणुकाम् रेणुका pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan