Original

अथ तेन स शब्देन ज्यातलस्य शरस्य च ।प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् ॥ ८ ॥

Segmented

अथ तेन स शब्देन ज्या-तलस्य शरस्य च प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्

Analysis

Word Lemma Parse
अथ अथ pos=i
तेन तद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
ज्या ज्या pos=n,comp=y
तलस्य तल pos=n,g=m,c=6,n=s
शरस्य शर pos=n,g=m,c=6,n=s
pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
सम्प्रचिक्षेप सम्प्रक्षिप् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
pos=i
प्रत्याजहार प्रत्याहृ pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p