Original

तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥ ७ ॥

Segmented

तान् क्षिप्तान् रेणुका सर्वान् तस्य इषून् दीप्त-तेजसः आनाय्य सा तदा तस्मै प्रादाद् असकृद् अच्युत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
क्षिप्तान् क्षिप् pos=va,g=m,c=2,n=p,f=part
रेणुका रेणुका pos=n,g=f,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
इषून् इषु pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=6,n=s
आनाय्य आनायय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
असकृद् असकृत् pos=i
अच्युत अच्युत pos=a,g=m,c=8,n=s