Original

यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् ।सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥ ४ ॥

Segmented

यथा च अक्षय्य-ताम् प्राप्तम् पुण्य-ताम् च यथा गतम् सर्वम् एतद् अशेषेण प्रवक्ष्यामि जनाधिप

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अक्षय्य अक्षय्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
यथा यथा pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
जनाधिप जनाधिप pos=n,g=m,c=8,n=s