Original

भीष्म उवाच ।शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥ ३ ॥

Segmented

भीष्म उवाच शृणु राजन्न् अवहितः छत्र-उपानह-विस्तरम् यथा एतत् प्रथितम् लोके येन च एतत् प्रवर्तितम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितः अवहित pos=a,g=m,c=1,n=s
छत्र छत्त्र pos=n,comp=y
उपानह उपानह pos=n,comp=y
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रथितम् प्रथ् pos=va,g=m,c=2,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part