Original

सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥ २७ ॥

Segmented

सर्वम् हि वेत्थ विप्र त्वम् यद् एतत् कीर्तितम् मया प्रसादये त्वा विप्र-ऋषे किम् ते सूर्यो निपात्यते

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
हि हि pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
विप्र विप्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
निपात्यते निपातय् pos=v,p=3,n=s,l=lat