Original

रमणीयानि यावन्ति यावदारम्भकाणि च ।सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ २६ ॥

Segmented

रमणीयानि यावन्ति यावद् आरम्भकाणि च सर्वम् अन्नात् प्रभवति विदितम् कीर्तयामि ते

Analysis

Word Lemma Parse
रमणीयानि रमणीय pos=a,g=n,c=1,n=p
यावन्ति यावत् pos=a,g=n,c=1,n=p
यावद् यावत् pos=i
आरम्भकाणि आरम्भक pos=a,g=n,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्नात् अन्न pos=n,g=n,c=5,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
विदितम् विद् pos=va,g=n,c=2,n=s,f=part
कीर्तयामि कीर्तय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s