Original

सत्राणि दानानि तथा संयोगा वित्तसंचयाः ।अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ २५ ॥

Segmented

सत्राणि दानानि तथा संयोगा वित्त-संचयाः अन्नतः सम्प्रवर्तन्ते यथा त्वम् वेत्थ भार्गव

Analysis

Word Lemma Parse
सत्राणि सत्त्र pos=n,g=n,c=1,n=p
दानानि दान pos=n,g=n,c=1,n=p
तथा तथा pos=i
संयोगा संयोग pos=n,g=m,c=1,n=p
वित्त वित्त pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p
अन्नतः अन्न pos=n,g=n,c=5,n=s
सम्प्रवर्तन्ते सम्प्रवृत् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
भार्गव भार्गव pos=n,g=m,c=8,n=s