Original

ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् ।सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो ॥ २३ ॥

Segmented

ततस् तदा ओषधीनाम् च वीरुधाम् पत्त्र-पुष्प-जम् सर्वम् वर्ष-अभिनिर्वृत्तम् अन्नम् सम्भवति प्रभो

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तदा तदा pos=i
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
pos=i
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
पत्त्र पत्त्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
अभिनिर्वृत्तम् अभिनिर्वृत् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s