Original

अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ २२ ॥

Segmented

अथ अभ्रेषु निगूढः च रश्मिभिः परिवारितः सप्त द्वीपान् इमान् ब्रह्मन् वर्षेण अभिप्रवर्षति

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
निगूढः निगुह् pos=va,g=m,c=1,n=s,f=part
pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
सप्त सप्तन् pos=n,g=m,c=2,n=p
द्वीपान् द्वीप pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वर्षेण वर्ष pos=n,g=m,c=3,n=s
अभिप्रवर्षति अभिप्रवृष् pos=v,p=3,n=s,l=lat