Original

ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥ २१ ॥

Segmented

ततो ऽन्नम् जायते विप्र मनुष्याणाम् सुख-आवहम् अन्नम् प्राणा इति यथा वेदेषु परिपठ्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्नम् अन्न pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्राणा प्राण pos=n,g=m,c=1,n=p
इति इति pos=i
यथा यथा pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
परिपठ्यते परिपठ् pos=v,p=3,n=s,l=lat